A 419-6 Makarandīyapañcāṅgopapatti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/6
Title: Makarandīyapañcāṅgopapatti
Dimensions: 29.4 x 12.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5641
Remarks:


Reel No. A 419-6 Inventory No. 34147

Title Makaraṃdīyapaṃcāṃgopapatti

Author Ḍhuṃḍhīrāja

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.4 x 12.6 cm

Folios 3

Lines per Folio 16–17

Foliation figures on the verso, in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 5/5641

Manuscript Features

sāvadinānāṃ varṣavṛddhiḥ 365/15/31/31/24

cāṃdradinānāṃ varṣavṛddhiḥ 371/3/53/34

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

gaṇeśaṃ giraṃ tātarāmaṃ praṇamya

sudhīr ḍhuṃḍhirājas tadāptaprabodhaḥ ||

sphuṭāṃ vāsanāṃ mākaraṃdāṃkavṛṃde

khatithyādipatropajī(2)vye vadāmi | 1 |

tatra śakakoṣṭhagatavārādivāsanocyate

śake1512 kaligataṃ4691 śuddhyabdapau0 śddhiḥ5|7|59|24 abdapaḥ3|49|35(3)|57|24 candrakedraṃ ca9|14|54|30|54 yugaṃ sauravarṣer yugasāvanacāṃdracandrakeṃdrabhagaṇālabhyaṃte | tadā īṣṭasauravarṣaiḥ kim iti yuktiḥ kendraśuddhyabda(4)pāmadhyabhagaṇānte āgatāḥ (fol. 1v1–4)

End

anayor aṃtarapalāni26 bharaṇyāḥ spaṣṭasāvane13|40|45 yojitāni13|41|11 vāsarasthāne saptaṣṭāni bharaṇīsaṃcāre jāto vārādi(15)kṣepaḥ6|41|11 evaṃ kṛttikādisaṃcārakṣepā utpādanīyāḥ || ||

makarandīyapaṃcāṃgasāraṇyā vāsanoditāḥ ||

ḍhuḍhirājena sāsujñair vibhāvyāṃ(16)kaviśuddhaye || 1 || (fol. 3v14–16)

Colophon

iti makaraṃdīyapañcāṅgopapattiḥ samāptāḥ (!) || || śubham || || (fol. 3v16)

Microfilm Details

Reel No. A 419/6

Date of Filming 07-08-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 1v–2r,

Catalogued by JU/MS

Date 31-05-2006

Bibliography